Original

तद् अप्रमत्तो नियमे समुद्यतो रमस्व यद्य् अप्सरसोऽभिलिप्ससे ।अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिर् नियतं समेष्यसि ॥ ६३ ॥

Segmented

तत् अप्रमत्तः नियमे समुद्यतो रमस्व यदि अप्सरसः ऽभिलिप्ससे अहम् च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिः नियतम् समेष्यसि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
नियमे नियम pos=n,g=m,c=7,n=s
समुद्यतो समुद्यम् pos=va,g=m,c=1,n=s,f=part
रमस्व रम् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
ऽभिलिप्ससे अभिलिप्स् pos=v,p=2,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
प्रतिभूः प्रतिभू pos=n,g=f,c=1,n=s
स्थिरे स्थिर pos=a,g=n,c=7,n=s
व्रते व्रत pos=n,g=n,c=7,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आभिः इदम् pos=n,g=f,c=3,n=p
नियतम् नियतम् pos=i
समेष्यसि समि pos=v,p=2,n=s,l=lrt