Original

क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद् धि लभेत वा न वा ।असंशयं यत् त्व् इह धर्मचर्यया भवेयुर् एता दिवि पुणकर्मणः ॥ ६२ ॥

Segmented

क्षितौ मनुष्यो धनुः-आदिभिः श्रमैः स्त्रियः कदाचिद् हि लभेत वा न वा असंशयम् यत् तु इह धर्म-चर्यया भवेयुः एताः दिवि पुण्य-कर्मणः

Analysis

Word Lemma Parse
क्षितौ क्षिति pos=n,g=f,c=7,n=s
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
श्रमैः श्रम pos=n,g=m,c=3,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
कदाचिद् कदाचिद् pos=i
हि हि pos=i
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
pos=i
वा वा pos=i
असंशयम् असंशयम् pos=i
यत् यत् pos=i
तु तु pos=i
इह इह pos=i
धर्म धर्म pos=n,comp=y
चर्यया चर्या pos=n,g=f,c=3,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
एताः एतद् pos=n,g=f,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s