Original

इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्य् अजराश् च योषितः ।इदं फलं स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न चाप्य् अहेतुतः ॥ ६१ ॥

Segmented

इह अधिवासः दिवि दैवतैः समम् वनानि रम्याणि अजराः च योषितः इदम् फलम् स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न च अपि अहेतुतः

Analysis

Word Lemma Parse
इह इह pos=i
अधिवासः अधिवास pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
समम् समम् pos=i
वनानि वन pos=n,g=n,c=1,n=p
रम्याणि रम्य pos=a,g=n,c=1,n=p
अजराः अजर pos=a,g=f,c=1,n=p
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
स्वस्य स्व pos=a,g=n,c=6,n=s
शुभस्य शुभ pos=a,g=n,c=6,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अन्येन अन्य pos=n,g=m,c=3,n=s
pos=i
pos=i
अपि अपि pos=i
अहेतुतः अहेतु pos=n,g=m,c=5,n=s