Original

तस्मिन् गिरौ चारञसिद्धजुष्टे शिवे हविर् धूमकृत्तोत्तरीये ।आगम्य पारस्य निराश्रयस्य तौ तस्थतुर् द्वीप इवाम्बरस्य ॥ ६ ॥

Segmented

तस्मिन् गिरौ चारण-सिद्ध-जुष्टे शिवे हविः-धूम-कृत-उत्तरीये अगम्य-पारस्य निराश्रयस्य तौ तस्थतुः द्वीपे इव अम्बरस्य

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
चारण चारण pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
जुष्टे जुष् pos=va,g=m,c=7,n=s,f=part
शिवे शिव pos=a,g=m,c=7,n=s
हविः हविस् pos=n,comp=y
धूम धूम pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्तरीये उत्तरीय pos=n,g=m,c=7,n=s
अगम्य अगम्य pos=a,comp=y
पारस्य पार pos=n,g=n,c=6,n=s
निराश्रयस्य निराश्रय pos=a,g=n,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
तस्थतुः स्था pos=v,p=3,n=d,l=lit
द्वीपे द्वीप pos=n,g=n,c=7,n=s
इव इव pos=i
अम्बरस्य अम्बर pos=n,g=n,c=6,n=s