Original

धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच् छ्रुतचेतसी शृणु ।इमा यदि प्रार्थयसे त्वम् अङ्गना विधत्स्व शुल्कार्थम् इहोत्तमं तपः ॥ ५९ ॥

Segmented

धृतिम् परिष्वज्य विधूय विक्रियाम् निगृह्य तावत् श्रुत-चेतसी शृणु इमा यदि प्रार्थयसे त्वम् अङ्गनाः विधत्स्व शुक्ल-अर्थम् इह उत्तमम् तपः

Analysis

Word Lemma Parse
धृतिम् धृति pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
विधूय विधू pos=vi
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
निगृह्य निग्रह् pos=vi
तावत् तावत् pos=i
श्रुत श्रुत pos=n,comp=y
चेतसी चेतस् pos=n,g=n,c=2,n=d
शृणु श्रु pos=v,p=2,n=s,l=lot
इमा इदम् pos=n,g=f,c=2,n=p
यदि यदि pos=i
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अङ्गनाः अङ्गना pos=n,g=f,c=2,n=p
विधत्स्व विधा pos=v,p=2,n=s,l=lot
शुक्ल शुक्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s