Original

स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् ।यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन् मे कुरु शंसतः सतः ॥ ५७ ॥

Segmented

स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामि इह वसन् दिशम् दिशम् यथा च लब्ध्वा व्यसन-क्षयम् क्षयम् व्रजामि तत् मे कुरु शंसतः सतः

Analysis

Word Lemma Parse
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
विशिष्टे विशिष् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
संश्रये संश्रय pos=n,g=m,c=7,n=s
श्रये श्रि pos=v,p=1,n=s,l=lat
यथा यथा pos=i
pos=i
यामि या pos=v,p=1,n=s,l=lat
इह इह pos=i
वसन् वस् pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
यथा यथा pos=i
pos=i
लब्ध्वा लभ् pos=vi
व्यसन व्यसन pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
शंसतः शंस् pos=va,g=m,c=6,n=s,f=part
सतः अस् pos=va,g=m,c=6,n=s,f=part