Original

अनेन दष्टो मदनाहिना हि ना न कश् चिद् आत्मन्य् अनवस्थितः स्थितः ।मुमोह वोध्योर् ह्य् अचलात्मनो मनो बभूव धीमांश् च स शन्तनुस् तनुः ॥ ५६ ॥

Segmented

अनेन दष्टो मदन-अहिना हि ना न कश्चिद् आत्मनि अनवस्थितः स्थितः मुमोह बोध्योः हि अचल-आत्मनः मनो बभूव धीमान् च स शन्तनुः तनुः

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
दष्टो दंश् pos=va,g=m,c=1,n=s,f=part
मदन मदन pos=n,comp=y
अहिना अहि pos=n,g=m,c=3,n=s
हि हि pos=i
ना नृ pos=n,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अनवस्थितः अनवस्थित pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
मुमोह मुह् pos=v,p=3,n=s,l=lit
बोध्योः बोधि pos=a,g=m,c=6,n=d
हि हि pos=i
अचल अचल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
तनुः तनु pos=a,g=m,c=1,n=s