Original

वाग्वारिणा मां परिषिञ्च तस्माद् यावन् न दह्ये स इवाह्जशत्रुः ।राराग्निर् अद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रम् इवोत्थितोऽग्निः ॥ ५३ ॥

Segmented

वाच्-वारिणाम् माम् परिषिञ्च तस्मात् यावत् न दह्ये स इव अब्ज-शत्रुः राग-अग्निः अद्य एव हि माम् दिधक्षुः कक्षम् स वृक्ष-अग्रम् इव उत्थितः ऽग्निः

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
वारिणाम् वारि pos=n,g=n,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
परिषिञ्च परिषिच् pos=v,p=2,n=s,l=lot
तस्मात् तस्मात् pos=i
यावत् यावत् pos=i
pos=i
दह्ये दह् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
इव इव pos=i
अब्ज अब्ज pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
राग राग pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
pos=i
वृक्ष वृक्ष pos=n,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s