Original

यथा प्रतप्तो मृदुनातपेन दह्येत कश् चिन् महतानलेन ।रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये ॥ ५२ ॥

Segmented

यथा प्रतप्तो मृदुना आतपेन दह्येत कश्चिन् महता अनलेन रागेण पूर्वम् मृदुना अभितप्तः राग-अग्निना अनेन तथा अभिदह्ये

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रतप्तो प्रतप् pos=va,g=m,c=1,n=s,f=part
मृदुना मृदु pos=a,g=m,c=3,n=s
आतपेन आतप pos=n,g=m,c=3,n=s
दह्येत दह् pos=v,p=3,n=s,l=vidhilin
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
अनलेन अनल pos=n,g=m,c=3,n=s
रागेण राग pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
मृदुना मृदु pos=a,g=m,c=3,n=s
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
राग राग pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
तथा तथा pos=i
अभिदह्ये अभिदह् pos=v,p=1,n=s,l=lat