Original

आस्था यथा पूर्वम् अभून् न का चिद् अन्यासु मे स्त्रिषु निशाम्य भार्याम् ।तस्यां ततः सम्प्रति का चिद् आस्था न मे निशाम्यैव हि रूपम् आसाम् ॥ ५१ ॥

Segmented

आस्था यथा पूर्वम् अभूत् न काचिद् अन्यासु मे स्त्रीषु निशाम्य भार्याम् तस्याम् ततस् सम्प्रति काचिद् आस्था न मे निशाम्य एव हि रूपम् आसाम्

Analysis

Word Lemma Parse
आस्था आस्था pos=n,g=f,c=1,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अन्यासु अन्य pos=n,g=f,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
निशाम्य निशामय् pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
ततस् ततस् pos=i
सम्प्रति सम्प्रति pos=i
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आस्था आस्था pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
निशाम्य निशामय् pos=vi
एव एव pos=i
हि हि pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p