Original

हर्यङ्गनासौ मुषितैकदृष्टिर् यदन्तरे स्यात् तव नाथ वध्वाः ।तदन्तरेऽसौ कृपणा वधूस् ते वौष्मतीर् अप्सरसः प्रतीत्य ॥ ५० ॥

Segmented

हरि-अङ्गना असौ मुषित-एक-दृष्टिः यद्-अन्तरे स्यात् तव नाथ वध्वाः तद्-अन्तरे ऽसौ कृपणा वधूः ते वपुष्मतीः अप्सरसः प्रतीत्य

Analysis

Word Lemma Parse
हरि हरि pos=n,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
मुषित मुष् pos=va,comp=y,f=part
एक एक pos=n,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
यद् यद् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
नाथ नाथ pos=n,g=m,c=8,n=s
वध्वाः वधू pos=n,g=f,c=6,n=s
तद् तद् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽसौ अदस् pos=n,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वपुष्मतीः वपुष्मत् pos=a,g=f,c=2,n=p
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
प्रतीत्य प्रती pos=vi