Original

तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तम् आशु ॥ ५ ॥

Segmented

तौ देवदारु-उत्तम-गन्धवन्तम् नदी-सरः-प्रस्रवण-ओघवन्तम् आजग्मतुः काञ्चन-धातुमन्तम् देव-ऋषिमन्तम् हिमवन्तम् आशु

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
देवदारु देवदारु pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
गन्धवन्तम् गन्धवत् pos=a,g=m,c=2,n=s
नदी नदी pos=n,comp=y
सरः सरस् pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,comp=y
ओघवन्तम् ओघवत् pos=a,g=m,c=2,n=s
आजग्मतुः आगम् pos=v,p=3,n=d,l=lit
काञ्चन काञ्चन pos=n,comp=y
धातुमन्तम् धातुमत् pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
ऋषिमन्तम् ऋषिमत् pos=a,g=m,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
आशु आशु pos=i