Original

अथाप्सरःस् एव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः ।सगद्गगदं कामविषक्तचेताः कृताञ्जलिर् वाक्यम् उवाच नन्दः ॥ ४९ ॥

Segmented

अथ अप्सरःसु एव निविष्ट-दृष्टिः राग-अग्निना अन्तः हृदये प्रदीप्तः स गद्गदम् काम-विषक्त-चेताः कृताञ्जलिः वाक्यम् उवाच नन्दः

Analysis

Word Lemma Parse
अथ अथ pos=i
अप्सरःसु अप्सरस् pos=n,g=f,c=7,n=p
एव एव pos=i
निविष्ट निविश् pos=va,comp=y,f=part
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
राग राग pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
अन्तः अन्तर् pos=i
हृदये हृदय pos=n,g=n,c=7,n=s
प्रदीप्तः प्रदीप् pos=va,g=m,c=1,n=s,f=part
pos=i
गद्गदम् गद्गद pos=a,g=n,c=2,n=s
काम काम pos=n,comp=y
विषक्त विषञ्ज् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s