Original

एताः स्त्रीयः पश्य दिवौकसस् त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वम् ।एताः कथं रूपगुणैर् मतास् ते स वा जनो यत्र गतं मनस् ते ॥ ४८ ॥

Segmented

एताः स्त्रियः पश्य दिवौकसः त्वम् निरीक्ष्य च ब्रूहि यथार्थ-तत्त्वम् एताः कथम् रूप-गुणैः मताः ते स वा जनो यत्र गतम् मनः ते

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
निरीक्ष्य निरीक्ष् pos=vi
pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यथार्थ यथार्थ pos=a,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
एताः एतद् pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
रूप रूप pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
मताः मन् pos=va,g=f,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
जनो जन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s