Original

मत्वा ततो नन्दम् उदीर्णरागं भार्यानुरोधाद् अपवृत्तरागम् ।रागेण रागं प्रतिहन्तुकामो मुनिर् विरागो गिरम् इत्य् उवाच ॥ ४७ ॥

Segmented

मत्वा ततो नन्दम् उदीर्ण-रागम् भार्या-अनुरोधात् अपवृत्त-रागम् रागेण रागम् प्रतिहन्तु-कामः मुनिः विरागः गिरम् इति उवाच

Analysis

Word Lemma Parse
मत्वा मन् pos=vi
ततो ततस् pos=i
नन्दम् नन्द pos=n,g=m,c=2,n=s
उदीर्ण उदीर् pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
भार्या भार्या pos=n,comp=y
अनुरोधात् अनुरोध pos=n,g=m,c=5,n=s
अपवृत्त अपवृत् pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
रागेण राग pos=n,g=m,c=3,n=s
रागम् राग pos=n,g=m,c=2,n=s
प्रतिहन्तु प्रतिहन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
विरागः विराग pos=a,g=m,c=1,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit