Original

मुनेः प्रभावाच् च शशाक नन्दस् तद्दर्शनं सोढुम् असह्यम् अन्यैः ।अवितरागस्य हि दुर्बलस्य मनो दहेद् अप्सरसां वपुःष्रीः ॥ ४६ ॥

Segmented

मुनेः प्रभावात् च शशाक नन्दः तद्-दर्शनम् सोढुम् असह्यम् अन्यैः अ वीत-रागस्य हि दुर्बलस्य मनो दहेत् अप्सरसाम् वपुः-श्रीः

Analysis

Word Lemma Parse
मुनेः मुनि pos=n,g=m,c=6,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
सोढुम् सह् pos=vi
असह्यम् असह्य pos=a,g=n,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
वीत वी pos=va,comp=y,f=part
रागस्य राग pos=n,g=m,c=6,n=s
हि हि pos=i
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
वपुः वपुस् pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s