Original

महच् च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दम् अल्पम् ।गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान् हेतुर् अणोर् वधाय ॥ ४५ ॥

Segmented

महत् च रूपम् सु अणु हन्ति रूपम् शब्दो महान् हन्ति च शब्दम् अल्पम् गुर्वी रुजा हन्ति रुजाम् च मृद्वीम् सर्वो महान् हेतुः अणोः वधाय

Analysis

Word Lemma Parse
महत् महत् pos=a,g=n,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
सु सु pos=i
अणु अणु pos=a,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
अल्पम् अल्प pos=a,g=m,c=2,n=s
गुर्वी गुरु pos=a,g=f,c=1,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
रुजाम् रुजा pos=n,g=f,c=2,n=s
pos=i
मृद्वीम् मृदु pos=a,g=f,c=2,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
अणोः अणु pos=a,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s