Original

दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेर् उदितस्य दीप्तिः ।मनुष्यलोके द्युतिम् अङ्गनानाम् अन्तर्दधात्य् अप्सरसां तथा श्रीः ॥ ४४ ॥

Segmented

दीप-प्रभाम् हन्ति यथा अन्धकारे सहस्ररश्मेः उदितस्य दीप्तिः मनुष्य-लोके द्युतिम् अङ्गनानाम् अन्तर्दधाति अप्सरसाम् तथा श्रीः

Analysis

Word Lemma Parse
दीप दीप pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
सहस्ररश्मेः सहस्ररश्मि pos=n,g=m,c=6,n=s
उदितस्य उदि pos=va,g=m,c=6,n=s,f=part
दीप्तिः दीप्ति pos=n,g=f,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
द्युतिम् द्युति pos=n,g=f,c=2,n=s
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
अन्तर्दधाति अन्तर्धा pos=v,p=3,n=s,l=lat
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
तथा तथा pos=i
श्रीः श्री pos=n,g=f,c=1,n=s