Original

यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।मलक्षयार्थं न मलोद्भवार्तं रजस् तथास्मै मुनिर् आचकर्ष ॥ ४२ ॥

Segmented

यथा मनुष्यो मलिनम् हि वासः क्षारेण भूयो मलिनीकरोति मल-क्षय-अर्थम् न मल-उद्भव-अर्थम् रजः तथा अस्मै मुनिः आचकर्ष

Analysis

Word Lemma Parse
यथा यथा pos=i
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
मलिनम् मलिन pos=a,g=n,c=2,n=s
हि हि pos=i
वासः वासस् pos=n,g=n,c=2,n=s
क्षारेण क्षार pos=n,g=m,c=3,n=s
भूयो भूयस् pos=i
मलिनीकरोति मलिनीकृ pos=v,p=3,n=s,l=lat
मल मल pos=n,comp=y
क्षय क्षय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
मल मल pos=n,comp=y
उद्भव उद्भव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आचकर्ष आकृष् pos=v,p=3,n=s,l=lit