Original

स जाततर्षोऽप्सरसः पिपासुस् तत्प्राप्तयेऽधिष्ठितविक्लवार्तः ।लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार ॥ ४१ ॥

Segmented

स जात-तर्षः ऽप्सरसः पिपासुः तद्-प्राप्तये अधिष्ठित-विक्लव-आर्तः लोल-इन्द्रिय-अश्वेन मनोरथेन जेह्रीयमाणो न धृतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
तर्षः तर्ष pos=n,g=m,c=1,n=s
ऽप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
पिपासुः पिपासु pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
प्राप्तये प्राप्ति pos=n,g=f,c=4,n=s
अधिष्ठित अधिष्ठा pos=va,comp=y,f=part
विक्लव विक्लव pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
लोल लोल pos=a,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
मनोरथेन मनोरथ pos=n,g=m,c=3,n=s
जेह्रीयमाणो pos=i
धृति pos=n,g=f,c=2,n=s
धृतिम् कृ pos=v,p=3,n=s,l=lit