Original

वपुश् च दिव्यं ललिताश् च चेष्टास् ततः स तासां मनसा जहार ।कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षाद् इव जातरागः ॥ ४० ॥

Segmented

वपुः च दिव्यम् ललिताः च चेष्टाः ततस् स तासाम् मनसा जहार कौतूहल-आवर्जितया च दृष्ट्या संश्लेष-तर्षात् इव जात-रागः

Analysis

Word Lemma Parse
वपुः वपुस् pos=n,g=n,c=2,n=s
pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ललिताः लल् pos=va,g=f,c=2,n=p,f=part
pos=i
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
कौतूहल कौतूहल pos=n,comp=y
आवर्जितया आवर्जय् pos=va,g=f,c=3,n=s,f=part
pos=i
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
संश्लेष संश्लेष pos=n,comp=y
तर्षात् तर्ष pos=n,g=m,c=5,n=s
इव इव pos=i
जात जन् pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s