Original

काषायवस्त्रौ कनकावदातौ विरेजतुस् तौ नभसि प्रसन्ने ।अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाव् इव चक्रवाकौ ॥ ४ ॥

Segmented

काषाय-वस्त्रौ कनक-अवदातौ विरेजतुः तौ नभसि प्रसन्ने अन्योन्य-संश्लिष्ट-विकीर्ण-पक्षौ सरः-प्रकीर्णौ इव चक्रवाकौ

Analysis

Word Lemma Parse
काषाय काषाय pos=n,comp=y
वस्त्रौ वस्त्र pos=n,g=m,c=1,n=d
कनक कनक pos=n,comp=y
अवदातौ अवदात pos=a,g=m,c=1,n=d
विरेजतुः विराज् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
नभसि नभस् pos=n,g=n,c=7,n=s
प्रसन्ने प्रसद् pos=va,g=n,c=7,n=s,f=part
अन्योन्य अन्योन्य pos=n,comp=y
संश्लिष्ट संश्लिष् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
पक्षौ पक्ष pos=n,g=m,c=1,n=d
सरः सरस् pos=n,comp=y
प्रकीर्णौ प्रक्￞ pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
चक्रवाकौ चक्रवाक pos=n,g=m,c=1,n=d