Original

ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस् तडित्पताका इव तोयदेभ्यः ।नन्दस्य रागेण तनुर् विवेपे जले चले चन्द्रमसः प्रभेव ॥ ३९ ॥

Segmented

ताः निःसृताः प्रेक्ष्य वन-अन्तरेभ्यः तडित्-पताकाः इव तोयदेभ्यः नन्दस्य रागेण तनुः विवेपे जले चले चन्द्रमसः प्रभा इव

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
निःसृताः निःसृ pos=va,g=f,c=2,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
वन वन pos=n,comp=y
अन्तरेभ्यः अन्तर pos=n,g=n,c=5,n=p
तडित् तडित् pos=n,comp=y
पताकाः पताका pos=n,g=f,c=2,n=p
इव इव pos=i
तोयदेभ्यः तोयद pos=n,g=m,c=5,n=p
नन्दस्य नन्द pos=n,g=m,c=6,n=s
रागेण राग pos=n,g=m,c=3,n=s
तनुः तनु pos=n,g=f,c=1,n=s
विवेपे विप् pos=v,p=3,n=s,l=lit
जले जल pos=n,g=n,c=7,n=s
चले चल pos=a,g=n,c=7,n=s
चन्द्रमसः चन्द्रमस् pos=n,g=m,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
इव इव pos=i