Original

तासां जगुर् धीरम् उदात्तम् अन्याः पद्मानि काश् चिल् ललितं लभञ्जुः ।अन्योन्यहर्षान् ननृतुस् तथान्याश् चिराङ्गहाराः स्तनभिन्नभाराः ॥ ३७ ॥

Segmented

तासाम् जगुः धीरम् उदात्तम् अन्याः पद्मानि काश्चिद् ललितम् बभञ्जुः अन्योन्य-हर्षात् ननृतुः तथा अन्याः चित्र-अङ्ग-हाराः स्तन-भिन्न-हाराः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
जगुः गा pos=v,p=3,n=p,l=lit
धीरम् धीर pos=a,g=m,c=2,n=s
उदात्तम् उदात्त pos=a,g=m,c=2,n=s
अन्याः अन्य pos=n,g=f,c=1,n=p
पद्मानि पद्म pos=n,g=n,c=2,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
ललितम् ललित pos=a,g=n,c=2,n=s
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
अन्योन्य अन्योन्य pos=n,comp=y
हर्षात् हर्ष pos=n,g=m,c=5,n=s
ननृतुः नृत् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
चित्र चित्र pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
हाराः हार pos=n,g=f,c=1,n=p
स्तन स्तन pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
हाराः हार pos=n,g=f,c=1,n=p