Original

सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।दिव्याश् च निर्दोषपरिग्रहाश् च तपःफलस्याश्रयणं सुराणाम् ॥ ३६ ॥

Segmented

सदा युवत्यो मदन-एक-कार्याः साधारणाः पुण्य-कृताम् विहाराः दिव्याः च निर्दोष-परिग्रहाः च तपः-फलस्य आश्रयणम् सुराणाम्

Analysis

Word Lemma Parse
सदा सदा pos=i
युवत्यो युवति pos=n,g=f,c=1,n=p
मदन मदन pos=n,comp=y
एक एक pos=n,comp=y
कार्याः कार्य pos=n,g=f,c=1,n=p
साधारणाः साधारण pos=a,g=f,c=1,n=p
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
विहाराः विहार pos=n,g=m,c=1,n=p
दिव्याः दिव्य pos=a,g=f,c=1,n=p
pos=i
निर्दोष निर्दोष pos=a,comp=y
परिग्रहाः परिग्रह pos=n,g=f,c=1,n=p
pos=i
तपः तपस् pos=n,comp=y
फलस्य फल pos=n,g=m,c=6,n=s
आश्रयणम् आश्रयण pos=n,g=n,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p