Original

ऐन्द्रं वनं तच् च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।हर्षान्विताश् चाप्सरसः परीयुः सगर्वम् अन्योन्यम् अवेक्षमाणाः ॥ ३५ ॥

Segmented

ऐन्द्रम् वनम् तत् च ददर्श नन्दः समन्ततो विस्मय-फुल्ल-दृष्टिः हर्ष-अन्विताः च अप्सरसः परीयुः स गर्वम् अन्योन्यम् अवेक्षमाणाः

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s
समन्ततो समन्ततः pos=i
विस्मय विस्मय pos=n,comp=y
फुल्ल फुल्ल pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
परीयुः परी pos=v,p=3,n=p,l=vidhilin
pos=i
गर्वम् गर्व pos=n,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अवेक्षमाणाः अवेक्ष् pos=va,g=f,c=1,n=p,f=part