Original

पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां ।मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः ॥ ३३ ॥

Segmented

पूर्वम् तपः-मूल्य-परिग्रहेण स्वर्ग-क्रय-अर्थम् कृत-निश्चयानाम् मनांसि खिन्नानि तपोधनानाम् हरन्ति यत्र अप्सरसः लडन्त्यः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
तपः तपस् pos=n,comp=y
मूल्य मूल्य pos=n,comp=y
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
स्वर्ग स्वर्ग pos=n,comp=y
क्रय क्रय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयानाम् निश्चय pos=n,g=m,c=6,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p
खिन्नानि खिद् pos=va,g=n,c=2,n=p,f=part
तपोधनानाम् तपोधन pos=a,g=m,c=6,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
लडन्त्यः लड् pos=va,g=f,c=1,n=p,f=part