Original

यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।स्वैः कर्मभिर् हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥ ३२ ॥

Segmented

यत्र इष्ट-चेष्टाः सतत-प्रहृष्टाः निरर्तयो निर्जरसो विशोकाः स्वैः कर्मभिः हीन-विशिष्ट-मध्याः स्वयंप्रभाः पुण्य-कृतः रमन्ते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्ट इष् pos=va,comp=y,f=part
चेष्टाः चेष्टा pos=n,g=m,c=1,n=p
सतत सतत pos=a,comp=y
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
निरर्तयो निरर्ति pos=a,g=m,c=1,n=p
निर्जरसो निर्जरस् pos=a,g=m,c=1,n=p
विशोकाः विशोक pos=a,g=m,c=1,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
हीन हा pos=va,comp=y,f=part
विशिष्ट विशिष् pos=va,comp=y,f=part
मध्याः मध्य pos=n,g=m,c=1,n=p
स्वयंप्रभाः स्वयम्प्रभ pos=a,g=m,c=1,n=p
पुण्य पुण्य pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
रमन्ते रम् pos=v,p=3,n=p,l=lat