Original

रोचिष्णवो नाम पत्रत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैर् इवास्यैः ।भ्रमन्ति दृष्टीर् वपुषाक्षिपन्तः स्वनैः शुभैर् अप्सरसो हरन्तः ॥ ३१ ॥

Segmented

रोचिष्णवो नाम पतत्रिणो ऽन्ये दीप्त-अग्नि-वर्णाः ज्वलितैः इव आस्यैः भ्रमन्ति दृष्टीः वपुषा आक्षिपन्तः स्वनैः शुभैः अप्सरसः हरन्तः

Analysis

Word Lemma Parse
रोचिष्णवो रोचिष्णु pos=a,g=m,c=1,n=p
नाम नाम pos=i
पतत्रिणो पतत्रिन् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
ज्वलितैः ज्वल् pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
आस्यैः आस्य pos=n,g=n,c=3,n=p
भ्रमन्ति भ्रम् pos=v,p=3,n=p,l=lat
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
वपुषा वपुस् pos=n,g=n,c=3,n=s
आक्षिपन्तः आक्षिप् pos=va,g=m,c=1,n=p,f=part
स्वनैः स्वन pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
हरन्तः हृ pos=va,g=m,c=1,n=p,f=part