Original

रक्ताभिर् अग्रेषु च वल्लरीभिर् मध्येषु चामीकरपिञ्जराभिः ।वैडूर्यवर्णाभिर् उपान्तमध्येष्व् अलङ्कृता यत्र खगाश् चरन्ति ॥ ३० ॥

Segmented

रक्ताभिः अग्रेषु च वल्लरीभिः मध्येषु चामीकर-पिञ्जराभिः वैडूर्य-वर्णाभिः उपान्त-मध्येषु अलंकृताः यत्र खगाः चरन्ति

Analysis

Word Lemma Parse
रक्ताभिः रक्त pos=a,g=f,c=3,n=p
अग्रेषु अग्र pos=n,g=n,c=7,n=p
pos=i
वल्लरीभिः वल्लरी pos=n,g=f,c=3,n=p
मध्येषु मध्य pos=n,g=n,c=7,n=p
चामीकर चामीकर pos=n,comp=y
पिञ्जराभिः पिञ्जर pos=a,g=f,c=3,n=p
वैडूर्य वैडूर्य pos=n,comp=y
वर्णाभिः वर्ण pos=n,g=f,c=3,n=p
उपान्त उपान्त pos=n,comp=y
मध्येषु मध्य pos=n,g=n,c=7,n=p
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
खगाः खग pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat