Original

नन्दं विदित्वा सुगतस् ततस् तं भार्याभिधाने तमसि भ्रमन्तम् ।पाणौ गृहीत्वा वियद् उत्पपात मणिं जले साधुर् इवोज्जिहीर्षुः ॥ ३ ॥

Segmented

नन्दम् विदित्वा सुगतः ततस् तम् भार्या-अभिधाने तमसि भ्रमन्तम् पाणौ गृहीत्वा वियत् उत्पपात मलम् जले साधुः इव उज्जिहीर्षुः

Analysis

Word Lemma Parse
नन्दम् नन्द pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
सुगतः सुगत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भार्या भार्या pos=n,comp=y
अभिधाने अभिधान pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
भ्रमन्तम् भ्रम् pos=va,g=m,c=2,n=s,f=part
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
वियत् वियन्त् pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
मलम् मल pos=n,g=n,c=2,n=s
जले जल pos=n,g=n,c=7,n=s
साधुः साधु pos=n,g=m,c=1,n=s
इव इव pos=i
उज्जिहीर्षुः उज्जिहीर्षु pos=a,g=m,c=1,n=s