Original

चित्रैः सुवर्णच्छदनैस् तथान्ये वैडुर्यवर्णाभिर् नयनैः प्रसन्नैः ।विहङ्गमा शिञ्जिरिकाभिधाना रुतैर् मनःश्रोतहरैर् भ्रमन्ति ॥ २९ ॥

Segmented

चित्रैः सुवर्ण-छदनैः तथा अन्ये वैडूर्य-नीलैः नयनैः प्रसन्नैः विहंगमाः शिञ्जिरिक-अभिधानाः रुतैः मनः-श्रोत्र-हरैः भ्रमन्ति

Analysis

Word Lemma Parse
चित्रैः चित्र pos=a,g=n,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
छदनैः छदन pos=n,g=n,c=3,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वैडूर्य वैडूर्य pos=n,comp=y
नीलैः नील pos=a,g=n,c=3,n=p
नयनैः नयन pos=n,g=n,c=3,n=p
प्रसन्नैः प्रसद् pos=va,g=n,c=3,n=p,f=part
विहंगमाः विहंगम pos=n,g=m,c=1,n=p
शिञ्जिरिक शिञ्जिरिक pos=n,comp=y
अभिधानाः अभिधान pos=n,g=m,c=1,n=p
रुतैः रुत pos=n,g=n,c=3,n=p
मनः मनस् pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
हरैः हर pos=a,g=n,c=3,n=p
भ्रमन्ति भ्रम् pos=v,p=3,n=p,l=lat