Original

मनःशिलाभैर् वदनैर् विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश् च ।शावैश् च पक्षैर् अभिलोहितान्तैर् माञ्जिष्ठकैर् अर्धसितैश् च पादैः ॥ २८ ॥

Segmented

मनःशिला-आभैः वदनैः विहंगाः यत्रा अक्षिभिः स्फाटिक-संनिभैः च शावैः च पक्षैः अभिलोहित-अन्तैः माञ्जिष्ठकैः अर्ध-सितैः च पादैः

Analysis

Word Lemma Parse
मनःशिला मनःशिला pos=n,comp=y
आभैः आभ pos=a,g=n,c=3,n=p
वदनैः वदन pos=n,g=n,c=3,n=p
विहंगाः विहंग pos=n,g=m,c=1,n=p
यत्रा यत्र pos=i
अक्षिभिः अक्षि pos=n,g=n,c=3,n=p
स्फाटिक स्फाटिक pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
pos=i
शावैः शाव pos=n,g=m,c=3,n=p
pos=i
पक्षैः पक्ष pos=n,g=m,c=3,n=p
अभिलोहित अभिलोहित pos=a,comp=y
अन्तैः अन्त pos=n,g=m,c=3,n=p
माञ्जिष्ठकैः माञ्जिष्ठक pos=a,g=m,c=3,n=p
अर्ध अर्ध pos=a,comp=y
सितैः सित pos=a,g=m,c=3,n=p
pos=i
पादैः पाद pos=n,g=m,c=3,n=p