Original

कृष्टे तपःषीलहलैर् अखिन्नैस् त्रिपिष्टपक्षेत्रतले प्रसूताः ।एवंविधा यत्र सआनुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ २७ ॥

Segmented

कृष्टे तपः-शील-हलैः अ खिन्नैः त्रिविष्टप-क्षेत्र-तले प्रसूताः एवंविधा यत्र सदा अनुवृत्ताः दिवौकसाम् भोग-विधान-वृक्षाः

Analysis

Word Lemma Parse
कृष्टे कृष् pos=va,g=n,c=7,n=s,f=part
तपः तपस् pos=n,comp=y
शील शील pos=n,comp=y
हलैः हल pos=n,g=m,c=3,n=p
pos=i
खिन्नैः खिद् pos=va,g=m,c=3,n=p,f=part
त्रिविष्टप त्रिविष्टप pos=n,comp=y
क्षेत्र क्षेत्र pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
प्रसूताः प्रसू pos=va,g=m,c=1,n=p,f=part
एवंविधा एवंविध pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
सदा सदा pos=i
अनुवृत्ताः अनुवृत् pos=va,g=m,c=1,n=p,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
भोग भोग pos=n,comp=y
विधान विधान pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p