Original

मन्दारवृक्षांश् च कुशेशयांश् च पुष्पानतान् कोकनदांश् च वृक्षान् ।आक्रम्य माहात्म्यगुणैर् विराजन् राजायते यत्र स पारिजातः ॥ २६ ॥

Segmented

मन्दार-वृक्षान् च कुशेशयान् च पुष्प-आनतान् कोकनदान् च वृक्षान् आक्रम्य माहात्म्य-गुणैः विराजन् राजायते यत्र स पारिजातः

Analysis

Word Lemma Parse
मन्दार मन्दार pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
कुशेशयान् कुशेशय pos=n,g=m,c=2,n=p
pos=i
पुष्प पुष्प pos=n,comp=y
आनतान् आनम् pos=va,g=m,c=2,n=p,f=part
कोकनदान् कोकनद pos=n,g=m,c=2,n=p
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
आक्रम्य आक्रम् pos=vi
माहात्म्य माहात्म्य pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
विराजन् विराज् pos=va,g=m,c=1,n=s,f=part
राजायते राजाय् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
पारिजातः पारिजात pos=n,g=m,c=1,n=s