Original

यत्रायतांश् चैव ततांश् च तांस् तान् वाद्यस्य हेतून् सुषिरान् घनांश् च ।फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास् त्रिदशालयानाम् ॥ २५ ॥

Segmented

यत्र आयतान् च एव ततान् च तान् तान् वाद्यस्य हेतून् सुषिरान् घनान् च फलन्ति वृक्षा मणि-हेम-चित्राः क्रीडा-सहायाः त्रिदशालयानाम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आयतान् आयम् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
ततान् तन् pos=va,g=m,c=2,n=p,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वाद्यस्य वाद्य pos=n,g=n,c=6,n=s
हेतून् हेतु pos=n,g=m,c=2,n=p
सुषिरान् सुषिर pos=a,g=m,c=2,n=p
घनान् घन pos=a,g=m,c=2,n=p
pos=i
फलन्ति फल् pos=v,p=3,n=p,l=lat
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
चित्राः चित्र pos=a,g=m,c=1,n=p
क्रीडा क्रीडा pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
त्रिदशालयानाम् त्रिदशालय pos=n,g=m,c=6,n=p