Original

वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।स्पर्शक्षमाण्य् उत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ २४ ॥

Segmented

वैडूर्य-नालानि च काञ्चनानि पद्मानि वज्र-अङ्कुर-केसराणि स्पर्श-क्षमाणि उत्तम-गन्धवन्ति रोहन्ति निष्कम्प-तलाः नलिन्यः

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
नालानि नाल pos=n,g=n,c=2,n=p
pos=i
काञ्चनानि काञ्चन pos=a,g=n,c=2,n=p
पद्मानि पद्म pos=n,g=n,c=2,n=p
वज्र वज्र pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
केसराणि केसर pos=n,g=n,c=2,n=p
स्पर्श स्पर्श pos=n,comp=y
क्षमाणि क्षम pos=a,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
गन्धवन्ति गन्धवत् pos=a,g=n,c=2,n=p
रोहन्ति रुह् pos=v,p=3,n=p,l=lat
निष्कम्प निष्कम्प pos=a,comp=y
तलाः तल pos=n,g=f,c=1,n=p
नलिन्यः नलिनी pos=n,g=f,c=1,n=p