Original

हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याण्य् अथ नूपुराणि ।एवंविधान्य् आभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः ॥ २३ ॥

Segmented

हारान् मणीन् उत्तम-कुण्डलानि केयूर-वर्याणि अथ नूपुराणि एवंविधानि आभरणानि यत्र स्वर्ग-अनुरूपाणि फलन्ति वृक्षाः

Analysis

Word Lemma Parse
हारान् हार pos=n,g=m,c=5,n=s
मणीन् मणि pos=n,g=m,c=2,n=p
उत्तम उत्तम pos=a,comp=y
कुण्डलानि कुण्डल pos=n,g=n,c=2,n=p
केयूर केयूर pos=n,comp=y
वर्याणि वर्य pos=a,g=n,c=2,n=p
अथ अथ pos=i
नूपुराणि नूपुर pos=n,g=n,c=2,n=p
एवंविधानि एवंविध pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
यत्र यत्र pos=i
स्वर्ग स्वर्ग pos=n,comp=y
अनुरूपाणि अनुरूप pos=a,g=n,c=2,n=p
फलन्ति फल् pos=v,p=3,n=p,l=lat
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p