Original

नानाविरागाण्य् अथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।अतान्तवान्य् एकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा ॥ २२ ॥

Segmented

नाना विरागाणि अथ पाण्डराणि सुवर्ण-भक्ति-व्यवभासितानि अ तान्तवानि एक-घनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः

Analysis

Word Lemma Parse
नाना नाना pos=i
विरागाणि विराग pos=n,g=n,c=2,n=p
अथ अथ pos=i
पाण्डराणि पाण्डर pos=a,g=n,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
व्यवभासितानि व्यवभासय् pos=va,g=n,c=2,n=p,f=part
pos=i
तान्तवानि तान्तव pos=a,g=n,c=2,n=p
एक एक pos=n,comp=y
घनानि घन pos=a,g=n,c=2,n=p
यत्र यत्र pos=i
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
फलन्ति फल् pos=v,p=3,n=p,l=lat
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p