Original

रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा ।प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा ॥ २१ ॥

Segmented

रक्तानि फुल्लाः कमलानि यत्र प्रदीप-वृक्षाः इव भान्ति वृक्षाः प्रफुल्ल-नील-उत्पल-रोहिणः ऽन्ये स उन्मीलित-अक्षाः एव भान्ति वृक्षाः

Analysis

Word Lemma Parse
रक्तानि रक्त pos=a,g=n,c=2,n=p
फुल्लाः फुल्ल pos=a,g=m,c=1,n=p
कमलानि कमल pos=n,g=n,c=2,n=p
यत्र यत्र pos=i
प्रदीप प्रदीप pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
प्रफुल्ल प्रफुल्ल pos=a,comp=y
नील नील pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
रोहिणः रोहिन् pos=a,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
उन्मीलित उन्मील् pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
एव एव pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p