Original

तं प्राप्तम् अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः ।स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ २ ॥

Segmented

तम् प्राप्तम् अप्राप्त-विमोक्ष-मार्गम् पप्रच्छ चित्त-स्खलितम् सु चित्तः स ह्रीमते ह्री-विनतः जगाद स्वम् निश्चयम् निश्चय-कोविदाय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अप्राप्त अप्राप्त pos=a,comp=y
विमोक्ष विमोक्ष pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
चित्त चित्त pos=n,comp=y
स्खलितम् स्खल् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
चित्तः चित्त pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ह्रीमते ह्रीमत् pos=a,g=m,c=4,n=s
ह्री ह्री pos=n,comp=y
विनतः विनम् pos=va,g=m,c=1,n=s,f=part
जगाद गद् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
निश्चय निश्चय pos=n,comp=y
कोविदाय कोविद pos=a,g=m,c=4,n=s