Original

ऋताव् र्ताव् आकृतिम् एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।चित्रां समस्ताम् अपि के चिद् अन्ये षण्णाम् ऋतूनां श्रियम् उद्वहन्ति ॥ १९ ॥

Segmented

ऋतौ ऋतौ आकृतिम् एके एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः चित्राम् समस्ताम् अपि केचिद् अन्ये षण्णाम् ऋतूनाम् श्रियम् उद्वहन्ति

Analysis

Word Lemma Parse
ऋतौ ऋतु pos=n,g=m,c=7,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
आकृतिम् आकृति pos=n,g=f,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
एके एक pos=n,g=m,c=1,n=p
क्षणे क्षण pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
बिभ्रति भृ pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
चित्राम् चित्र pos=a,g=f,c=2,n=s
समस्ताम् समस्त pos=a,g=f,c=2,n=s
अपि अपि pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
षण्णाम् षष् pos=n,g=m,c=6,n=p
ऋतूनाम् ऋतु pos=n,g=m,c=6,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
उद्वहन्ति उद्वह् pos=v,p=3,n=p,l=lat