Original

ततो मुनिस् तस्य निशम्य वाक्यं हेत्वन्तरं किं चिद् अवेक्षमाणः ।आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥ १८ ॥

Segmented

ततो मुनिः तस्य निशम्य वाक्यम् हेतु-अन्तरम् किंचिद् अवेक्षमाणः आलम्ब्य नन्दम् प्रययौ तथा एव क्रीडा-वनम् वज्रधरस्य राज्ञः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
आलम्ब्य आलम्ब् pos=vi
नन्दम् नन्द pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
क्रीडा क्रीडा pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s