Original

इत्य् एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिद् इदं जगाद ।क्व चोत्तमस्त्री भगवन् बधूस् ते मृगि नगक्लेश्करी क्व चैषा ॥ १७ ॥

Segmented

इति एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितम् किंचिद् इदम् जगाद क्व च उत्तम-स्त्री भगवन् वधूः ते मृगी नग-क्लेश-करी क्व च एषा

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुगतेन सुगत pos=n,g=m,c=3,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
स्मितम् स्मित pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
pos=i
उत्तम उत्तम pos=a,comp=y
स्त्री स्त्री pos=n,g=f,c=1,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
वधूः वधू pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
नग नग pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
क्व क्व pos=i
pos=i
एषा एतद् pos=n,g=f,c=1,n=s