Original

का नन्द रूपेण च चेष्टया च संपश्यतश् चारुतरा मता ते ।एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ १६ ॥

Segmented

का नन्द रूपेण च चेष्टया च संपश्यतः चारुतरा मता ते एषा मृगी वा एक-विपन्न-दृष्टिः स वा जनो यत्र गता तव इष्टिः

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
नन्द नन्द pos=n,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
चेष्टया चेष्टा pos=n,g=f,c=3,n=s
pos=i
संपश्यतः संपश् pos=va,g=m,c=6,n=s,f=part
चारुतरा चारुतर pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
वा वा pos=i
एक एक pos=n,comp=y
विपन्न विपद् pos=va,comp=y,f=part
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
जनो जन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
इष्टिः इष्टि pos=n,g=f,c=1,n=s