Original

तस्मात् तु यूथाद् अपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्राम् ।शाखामृगीम् एकविपन्नदृष्टिं दृष्ट्वा मुनिर् नन्दम् इदं बभाषे ॥ १५ ॥

Segmented

तस्मात् तु यूथात् अपसार्यमाणाम् निष्पीडित-अलक्तक-रक्त-वक्त्राम् शाखामृगीम् एक-विपन्न-दृष्टिम् दृष्ट्वा मुनिः नन्दम् इदम् बभाषे

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
तु तु pos=i
यूथात् यूथ pos=n,g=m,c=5,n=s
अपसार्यमाणाम् अपसारय् pos=va,g=f,c=2,n=s,f=part
निष्पीडित निष्पीडय् pos=va,comp=y,f=part
अलक्तक अलक्तक pos=n,comp=y
रक्त रक्त pos=a,comp=y
वक्त्राम् वक्त्र pos=n,g=f,c=2,n=s
शाखामृगीम् शाखामृगी pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
विपन्न विपद् pos=va,comp=y,f=part
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
नन्दम् नन्द pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit