Original

नगान् नगस्योपरि देवदारून् आयासयन्तः कपयो विचेरुः ।तेभ्यः फलं नापुरतोऽपजग्मुर् मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ १४ ॥

Segmented

नगात् नगस्य उपरि देवदारून् आयासयन्तः कपयो विचेरुः तेभ्यः फलम् ना आपुः अतस् अपजग्मुः मोघ-प्रसादेभ्यः इव ईश्वरेभ्यः

Analysis

Word Lemma Parse
नगात् नग pos=n,g=m,c=5,n=s
नगस्य नग pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
देवदारून् देवदारु pos=n,g=m,c=2,n=p
आयासयन्तः आयासय् pos=va,g=m,c=1,n=p,f=part
कपयो कपि pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
तेभ्यः तद् pos=n,g=m,c=5,n=p
फलम् फल pos=n,g=n,c=2,n=s
ना pos=i
आपुः आप् pos=v,p=3,n=p,l=lit
अतस् अतस् pos=i
अपजग्मुः अपगम् pos=v,p=3,n=p,l=lit
मोघ मोघ pos=a,comp=y
प्रसादेभ्यः प्रसाद pos=n,g=m,c=5,n=p
इव इव pos=i
ईश्वरेभ्यः ईश्वर pos=n,g=m,c=5,n=p