Original

दरीचरीणाम् अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणाम् ।वृद्न्दानि रेजुर् दिशि किंनरीणां पुष्पोत्कचानाम् इव वल्लरीणाम् ॥ १३ ॥

Segmented

दरी-चरीणाम् अति सुन्दरीणाम् मनोहर-श्रोणि-कुच-उदरीणाम् वृन्दानि रेजुः दिशि किन्नरीणाम् पुष्प-उत्कचानाम् इव वल्लरीणाम्

Analysis

Word Lemma Parse
दरी दरी pos=n,comp=y
चरीणाम् चर pos=a,g=f,c=6,n=p
अति अति pos=i
सुन्दरीणाम् सुन्दर pos=a,g=f,c=6,n=p
मनोहर मनोहर pos=a,comp=y
श्रोणि श्रोणि pos=n,comp=y
कुच कुच pos=n,comp=y
उदरीणाम् उदर pos=a,g=f,c=6,n=p
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
रेजुः राज् pos=v,p=3,n=p,l=lit
दिशि दिश् pos=n,g=f,c=7,n=s
किन्नरीणाम् किंनरी pos=n,g=f,c=6,n=p
पुष्प पुष्प pos=n,comp=y
उत्कचानाम् उत्कच pos=a,g=f,c=6,n=p
इव इव pos=i
वल्लरीणाम् वल्लरी pos=n,g=f,c=6,n=p