Original

सुवर्णगौराश् च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः ।सार्दूलपातप्रतिमा गुहाभयो निशेप्तुर् उद्गार इवाचलस्य ॥ १२ ॥

Segmented

सुवर्ण-गौराः च किरात-संघाः मयूर-पत्त्र-उज्ज्वल-गात्र-लेखाः शार्दूल-पात-प्रतिमाः गुहाभ्यो निष्पेतुः उद्गारः इव अचलस्य

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
गौराः गौर pos=a,g=m,c=1,n=p
pos=i
किरात किरात pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
मयूर मयूर pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
गात्र गात्र pos=n,comp=y
लेखाः लेखा pos=n,g=m,c=1,n=p
शार्दूल शार्दूल pos=n,comp=y
पात पात pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
गुहाभ्यो गुहा pos=n,g=f,c=5,n=p
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
उद्गारः उद्गार pos=n,g=m,c=1,n=s
इव इव pos=i
अचलस्य अचल pos=n,g=m,c=6,n=s