Original

चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिम् इवार्यवृत्तः ॥ ११ ॥

Segmented

चलत्-कदम्बे हिमवत्-नितम्बे तरौ प्रलम्बे चमरो ललम्बे छेत्तुम् विलग्नम् न शशाक बालम् कुल-उद्गताम् प्रीतिम् इव आर्य-वृत्तः

Analysis

Word Lemma Parse
चलत् चल् pos=va,comp=y,f=part
कदम्बे कदम्ब pos=n,g=m,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
नितम्बे नितम्ब pos=n,g=m,c=7,n=s
तरौ तरु pos=n,g=m,c=7,n=s
प्रलम्बे प्रलम्ब pos=a,g=m,c=7,n=s
चमरो चमर pos=n,g=m,c=1,n=s
ललम्बे लम्ब् pos=v,p=3,n=s,l=lit
छेत्तुम् छिद् pos=vi
विलग्नम् विलग् pos=va,g=m,c=2,n=s,f=part
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
बालम् बाल pos=a,g=m,c=2,n=s
कुल कुल pos=n,comp=y
उद्गताम् उद्गम् pos=va,g=f,c=2,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
इव इव pos=i
आर्य आर्य pos=a,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s